A 388-7 Śiśupālavadha

Template:IP

Manuscript culture infobox

Filmed in: A 388/7
Title: Śiśupālavadha
Dimensions: 27 x 11.8 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1340
Remarks:


Reel No. A 388/7

Inventory No. 65574

Title Māghakāvya/Śiśupālavadha

Remarks with Mallinātha's commentary

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.2 x 11.5 cm

Binding Hole

Folios 30

Lines per Folio 13–14

Foliation figures on the verso under the abbreviation bhā.ṭī.

Place of Deposit NAK

Accession No. 4/1340

Manuscript Features

Excerpts

Beginning of the root text

atha riraṃbhumamuṃyugapadbhirau kṛta yathā svataruprasavaśriyā
ṛtugaṇena niṣevitumādadhe bhuvipadaṃvipadaṃtakaraṃ satām1 (fol. 1v6–7)

Beginning of the commentary

śrīgaṇeśāya namaḥ

atha ṛtuvarṇanaṃ prastauti atha sainya niveśānaṃtaraṃ girau raivatakeriraṃ suraṃtumichaṃrameḥ (!) sannatāṃdupratyayaḥ etena ṛtu varṇanaḥ pravṛtteḥ prabhucittavṛttijñānapūrvakatvaṃ muktaṃ satāṃ sādhūnāṃ vipadāmantaṃ karotīti vipadaṃtatkat (!) tkipitugāgamaḥ taṃ vipadaṃ kṛtaṃ susevyamiti bhāvaḥ (fol. 1v1–3)

End of the root text

śrī kurvaṃtamityatibhareṇaṇanuvācaḥ puṣpaivirāmamalinācanagāmavācaḥ
śrīmānsamasta manusānugirāvihartuṃ vibhūtya codimayuragirā vihartuṃ79 (fol. 21r4–5)

End of the commentary

vibhūti vibhrāṇe ihagirau raivatakācale vihartuṃ śrīmānsa hari mayuragirā kekayā codi preritaḥ bhagavānniha viharaṇādṛtugaṇamanugrahāṇeti pārthita ivetyutprekṣā vyaṃjakātpraprayogāhamyāvṛtaṃ vasaṃtatilakamuktam79 (fol. 21r3–7)

Sub–colophon

iti māghakāvye aṃke ṣaṣṭhaḥ sargaḥ6 (fol. 21r5)

iti śrī padavākya pramāṇapārāvārapārīṇa śrīmahāmahopādhyāya kolācala mallinātha sūri viracite māghavyākhyāne sarvaṃkaṣākhye ṣaṭaḥ sargaḥ6 (fol. 21r7–9)

Colophon

iti padavākya pramāṇapārāvārapārīṇa śrīmaho kocala mallinātha sūri vicite māghavyā (!) śrīśupālavadhe mahākāvye aṃke āadrirāja varṇano nāma caturtha sargaḥ4 --- kaṣākhyāne (!) caturthaḥ sargaḥ samāpta4 śubha saṃvat || 1805 || mitikuara (fol. 26r1–6)

Microfilm Details

Reel No. A 388/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-09-2003