A 388-7 Śiśupālavadha
Manuscript culture infobox
Filmed in: A 388/7
Title: Śiśupālavadha
Dimensions: 27 x 11.8 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1340
Remarks:
Reel No. A 388/7
Inventory No. 65574
Title Māghakāvya/Śiśupālavadha
Remarks with Mallinātha's commentary
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 27.2 x 11.5 cm
Binding Hole
Folios 30
Lines per Folio 13–14
Foliation figures on the verso under the abbreviation bhā.ṭī.
Place of Deposit NAK
Accession No. 4/1340
Manuscript Features
Excerpts
Beginning of the root text
atha riraṃbhumamuṃyugapadbhirau kṛta yathā svataruprasavaśriyā
ṛtugaṇena niṣevitumādadhe bhuvipadaṃvipadaṃtakaraṃ satām1 (fol. 1v6–7)
Beginning of the commentary
śrīgaṇeśāya namaḥ
atha ṛtuvarṇanaṃ prastauti atha sainya niveśānaṃtaraṃ girau raivatakeriraṃ suraṃtumichaṃrameḥ (!) sannatāṃdupratyayaḥ etena ṛtu varṇanaḥ pravṛtteḥ prabhucittavṛttijñānapūrvakatvaṃ muktaṃ satāṃ sādhūnāṃ vipadāmantaṃ karotīti vipadaṃtatkat (!) tkipitugāgamaḥ taṃ vipadaṃ kṛtaṃ susevyamiti bhāvaḥ (fol. 1v1–3)
End of the root text
śrī kurvaṃtamityatibhareṇaṇanuvācaḥ puṣpaivirāmamalinācanagāmavācaḥ
śrīmānsamasta manusānugirāvihartuṃ vibhūtya codimayuragirā vihartuṃ79 (fol. 21r4–5)
End of the commentary
vibhūti vibhrāṇe ihagirau raivatakācale vihartuṃ śrīmānsa hari mayuragirā kekayā codi preritaḥ bhagavānniha viharaṇādṛtugaṇamanugrahāṇeti pārthita ivetyutprekṣā vyaṃjakātpraprayogāhamyāvṛtaṃ vasaṃtatilakamuktam79 (fol. 21r3–7)
Sub–colophon
iti māghakāvye aṃke ṣaṣṭhaḥ sargaḥ6 (fol. 21r5)
iti śrī padavākya pramāṇapārāvārapārīṇa śrīmahāmahopādhyāya kolācala mallinātha sūri viracite māghavyākhyāne sarvaṃkaṣākhye ṣaṭaḥ sargaḥ6 (fol. 21r7–9)
Colophon
iti padavākya pramāṇapārāvārapārīṇa śrīmaho kocala mallinātha sūri vicite māghavyā (!) śrīśupālavadhe mahākāvye aṃke āadrirāja varṇano nāma caturtha sargaḥ4 --- kaṣākhyāne (!) caturthaḥ sargaḥ samāpta4 śubha saṃvat || 1805 || mitikuara (fol. 26r1–6)
Microfilm Details
Reel No. A 388/7
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 27-09-2003